Home Vedic Jyotish (वैदिक ज्योतिष) ललितापंचकम् Lalita Panchkam

ललितापंचकम् Lalita Panchkam

number one astrologer in India भाग्‍यशाली पुरुषों के लक्षण Physical character of A Lucky Man astrology consultancy service

ललितापंचकम्

प्रात: स्मरामि ललितावदनारविन्दं
विम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ़्यं
मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ।।1।।

प्रातर्भजामि ललिताभुजकल्पवल्लीं
रक्तांगुलीयलसदंगुलिपल्लवाढ़्याम् ।
माणिक्यहेमवलयांगदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीदधानाम् ।।2।।

प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं
पद्मांकुशध्वजसुदर्शनलांछनाढ़्यम् ।।3।।

प्रात: स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम्
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विद्येश्वरीं निगमवाड़्मनसातिदूराम् ।।4।।

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ।।5।।

य: श्लोकपंचकमिदं ललिताम्बिकाया:
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ।।6।।

।।इति श्रीमच्छंकराचार्यकृतं ललितापंचकं सम्पूर्णम्।।